- कथम् _katham
- कथम् ind. [किम्-प्रकारार्थे थमु कादेशश्च]1 How, in what way, in what manner, whence; कथं मारात्मके त्वयि विश्वासः H.1; अथ स वैद्यः कथम् Mu.2 'well, how did the physician fare'; सानुबन्धाः कथं न स्युः संपदो मे निरापदः R.1.64,3.44; कथमात्मानं निवेदयामि कथं वा$$त्मापहारं करोमि Ś.1 (where the speaker is doubtful as to the propriety of what he says).-2 Oh what indeed ! (expressing surprise); कथं मामेवोद्दिशति Ś.6.-3 It is often connected with the particles इव, नाम, नु, वा, or स्वित् in the sense of, 'how indeed', 'how possibly', 'I should like to know', (where the question is generalized); कथं वा गम्यते U.3; कथं नामैतत् U.6.-4 When connected with the particles चित्, चन or अपि it means 'in every way', 'on any account', 'somehow', 'with great difficulty', 'with great efforts'; तस्य स्थित्वा कथमपि पुरः Me.3; कथमप्युन्नमितं न चुम्बितं तु Ś.3.24; न लोकवृत्तं वर्तेत वृत्तिहेतोः कथंचन Ms. 4.11,5.143; कथंचिदीशा मनसां बभूवुः Ku.3.34; कथं कथमपि उत्थितः Pt.1; विसृज्य कथमप्युमाम् Ku.6.3; Me.22; Amaru.12,39,5,73; Pt.1.-5 Scarcely, hardly; कथमपि भुवने$स्मिंस्तादृशाः संभवन्ति Māl.2.9.-Comp. -कथिकः an inquisitive person.-कारम् ind. in what manner, how; कथंकारमनालम्बा कीर्तिर्द्यामधिरोहति Śi.2.52; कथंकारं भुङ्क्ते Sk; N.17.126. सो$हंकारं कथंकारं न करिष्यति मय्यरौ Śiva. B.15.17.-प्रमाण a. of what measure.-भावः what state.-भूत a.1 how being.-2 of what nature or kind (oft. used by commentators).-रूप a. of what shape.-वीर्य a. of what power; Rām.3.
Sanskrit-English dictionary. 2013.